Saturday 25 August 2012

SLOKAS - NAVAGRAHA KAVACHAM - BUDHA (English)

asya SreebudhakavacastOtramaMtrasya, kaSyapa RuShiH,
anuShTup CaMdaH, budhO dEvataa, budhapreetyarthaM japE viniyOgaH |
 
atha budha kavacam 

budhastu pustakadharaH kuMkumasya samadyutiH |
peetaaMbaradharaH paatu peetamaalyaanulEpanaH || 1 ||

kaTiM ca paatu mE saumyaH SirOdESaM budhastathaa |
nEtrE gnyaanamayaH paatu SrOtrE paatu niSaapriyaH || 2 ||

ghraaNaM gaMdhapriyaH paatu jihvaaM vidyaapradO mama |
kaMThaM paatu vidhOH putrO bhujau pustakabhooShaNaH || 3 ||

vakShaH paatu varaaMgaSca hRudayaM rOhiNeesutaH |
naabhiM paatu suraaraadhyO madhyaM paatu khagESvaraH || 4 ||

jaanunee rauhiNEyaSca paatu jaMghE??ukhilapradaH |
paadau mE bOdhanaH paatu paatu saumyO??ukhilaM vapuH || 5 ||

atha phalaSrutiH

Etaddhi kavacaM divyaM sarvapaapapraNaaSanam |
sarvarOgapraSamanaM sarvaduHkhanivaaraNam || 6 ||

aayuraarOgyaSubhadaM putrapautrapravardhanam |
yaH paThEcCRuNuyaadvaapi sarvatra vijayee bhavEt || 7 ||

|| iti SreebrahmavaivartapuraaNE budhakavacaM saMpoorNam ||

No comments:

Post a Comment