Saturday 25 August 2012

SLOKAS - NAVAGRAHA STOTRAM - English

Navagraha Dhyaana Slokam

aadityaaya ca sOmaaya maMgaLaaya budhaaya ca |
guru Sukra SanibhyaSca raahavE kEtavE namaH ||
 
Sunjapaakusuma saMkaaSaM kaaSyapEyaM mahaadyutim |
tamOriyaM sarva paapaghnaM praNatOsmi divaakaram ||

Chandra (Moon)dathiSagnya tuShaaraabhaM kSheeraarNava samudbhavam |
namaami SaSinaM sOmaM SaMbhOr-makuTa bhooShaNam ||

Kuja (Mars)dharaNee garbha saMbhootaM vidyutkaaMti samaprabham |
kumaaraM Sakti hastaM taM maMgaLaM praNamaamyaham ||

Budha (Mercury)priyaMgu kalikaaSyaamaM roopENaa pratimaM budham |
saumyaM satva guNOpEtaM taM budhaM praNamaamyaham ||

Guru (Jupitor)dEvaanaaM ca RuSheeNaaM ca guruM kaaMcana sannibham |
buddhimaMtaM trilOkESaM taM namaami bRuhaspatim ||

Sukra (Venus)himakuMda mRuNaaLaabhaM daityaanaM paramaM gurum |
sarvaSaastra pravaktaaraM bhaargavaM praNamaamyaham ||

Sani (Saturn)neelaaMjana samaabhaasaM raviputraM yamaagrajam |
Caayaa maartaaMDa saMbhootaM taM namaami SanaiScaram ||

RahuarthakaayaM mahaaveeraM caMdraaditya vimardhanam |
siMhikaa garbha saMbhootaM taM raahuM praNamaamyaham ||

Ketuphalaasa puShpa saMkaaSaM taarakaagrahamastakam |
raudraM raudraatmakaM ghOraM taM kEtuM praNamaamyaham ||

Phalasruthi

iti vyaasa mukhOdgeetaM yaH paThEtsu samaahitaH |
divaa vaa yadi vaa raatrau vighna SaaMtirbhaviShyati ||

nara naaree nRupaaNaaM ca bhavE ddusvapnanaaSanam |
aiSvaryamatulaM tEShaamaarOgyaM puShTi vardhanam ||

graha nakShatrajaaH peeDaa staskaraagni samudbhavaaH |
taassarvaaH praSamaM yaaMti vyaasO brootE nasaMSayaH ||

No comments:

Post a Comment